B 359-3 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/3
Title: Antyeṣṭipaddhati
Dimensions: 21.3 x 9.8 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1552
Acc No.: NAK 5/1640
Remarks:


Reel No. B 359-3 Inventory No. 3385

Title Antyeṣṭipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 6.5 cm

Folios 74

Lines per Folio 10

Foliation figures in lower right-hand margin along with word śrī and abbreviation antyeṣṭi appears in upper left-hand margin of the verso

Date of Copying ŚS 1552

Place of Copying Vijayāpura

Place of Deposit NAK

Accession No. 5/1640

Manuscript Features

On the exposure 78 is written bhaṇaṃgaṛṣi bhaṭtasyedaṃ pustakaṃ ||

Excerpts

Beginning

Śrīrāmarūpāya gaṇēśāya namaḥ ||

athānāhitāgnir maraṇasaṃśaye saṃskarttā pādau prakṣālyācamya gomayena upalipte deśe (viṣṇvarpita) tulasyādīni puṇyadravyāṇi nikṣipya tatra dakṣiṇāgrān darbhān saṃstīrya teṣu taṃ dakṣīṇaśirasaṃ nipātya(!) prācīnāvīti dakṣiṇamukha upaviśya brahmavid āpnoti paraṃ bhṛgur vai vāruṇir ity etātāv ānuvākau brahmā(!)vido dakṣiṇē karṇe japet (fol. 1v1–4)

End

patnīviṣye paiṭhīnasi ||

aputrāyāṃ mṛtāyāṃ tu patir diṣṭam eva vyutkramamṛtānāṃ vyavahitaiḥ sāpiṇḍyaṃ kāryaṃ na vā || kecit sarvatra sapiṃḍanam āhur iti || yatīnāṃ pretatvaṃ nāsti || atas teṣāṃ naikoddiṣṭaṃ na sapiṇḍīkaraṇaṃ || kiṃtv ekādaśehni pārvaṇaṃ kāryaṃ || daṇḍagrahaṇāt pūrvaṃ mṛte tu vidhinā dāhādi sapiṃḍanāntaṃ sarvaṃ vidhinā kāryam eva || (fol. 73v5–9)

Colophon

iti aurdhvadehikapaddhatau upayogino nirṇnayaḥ || ❁ ||

śrīmadbhāradvājakṛtaṃ yad etad <ref name="ftn1">unmetrical</ref>

kalpākhya sūtraṃ jagati prasiddhaṃ ||

grāhyaṃ tadaṃtyeṣṭividhau sadāpas-

tambaiḥ svagṛhyādaravadbhir eva || 1 ||

bhāradvājānusāreṇa saṃti paddhatayaḥ śatam ||

tābhyasty asya viśeṣo yaṃ paṃḍitair avadhāryatāṃ || 2 ||

sutena bhānubhaṭtasya harihareṇa sūriṇā ||<ref name="ftn2">unmetrical</ref>

granthān anekān ālokya kṛtā cāṃtyeṣṭipaddhatiḥ || ❁ || ❁ || ❁ || ❁ ||

iti śrībhaṭṭabhāskarasūrisūnu hariharabhaṭṭaviracitā⟨ṃ⟩ antyeṣṭipaddhatiḥ samāptā || ❁ || śake 1552 pramodasaṃvatsare dakṣiṇagolāvalaṃbinyaṃśumālini āṣāḍhemāse bahulapakṣe caturddaśyāṃ guruvāsare bhaṇaṃgakeśavātmajeneyaṃ aṃtyeṣṭipaddhatir likhitā likhāpitā ca vijayāpure svārthaṃ parārthaṃ ca || śubham astu || ❁ || (fol. 73v9–12, 74r1–4)

Microfilm Details

Reel No. B 359/3

Date of Filming 26-10-1972

Exposures 79

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-07-2009

Bibliography


<references/>