B 359-3 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/3
Title: Antyeṣṭipaddhati
Dimensions: 21.3 x 9.8 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1552
Acc No.: NAK 5/1640
Remarks:
Reel No. B 359-3 Inventory No. 3385
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.0 x 6.5 cm
Folios 74
Lines per Folio 10
Foliation figures in lower right-hand margin along with word śrī and abbreviation antyeṣṭi appears in upper left-hand margin of the verso
Date of Copying ŚS 1552
Place of Copying Vijayāpura
Place of Deposit NAK
Accession No. 5/1640
Manuscript Features
On the exposure 78 is written bhaṇaṃgaṛṣi bhaṭtasyedaṃ pustakaṃ ||
Excerpts
Beginning
Śrīrāmarūpāya gaṇēśāya namaḥ ||
athānāhitāgnir maraṇasaṃśaye saṃskarttā pādau prakṣālyācamya gomayena upalipte deśe (viṣṇvarpita) tulasyādīni puṇyadravyāṇi nikṣipya tatra dakṣiṇāgrān darbhān saṃstīrya teṣu taṃ dakṣīṇaśirasaṃ nipātya(!) prācīnāvīti dakṣiṇamukha upaviśya brahmavid āpnoti paraṃ bhṛgur vai vāruṇir ity etātāv ānuvākau brahmā(!)vido dakṣiṇē karṇe japet (fol. 1v1–4)
End
patnīviṣye paiṭhīnasi ||
aputrāyāṃ mṛtāyāṃ tu patir diṣṭam eva vyutkramamṛtānāṃ vyavahitaiḥ sāpiṇḍyaṃ kāryaṃ na vā || kecit sarvatra sapiṃḍanam āhur iti || yatīnāṃ pretatvaṃ nāsti || atas teṣāṃ naikoddiṣṭaṃ na sapiṇḍīkaraṇaṃ || kiṃtv ekādaśehni pārvaṇaṃ kāryaṃ || daṇḍagrahaṇāt pūrvaṃ mṛte tu vidhinā dāhādi sapiṃḍanāntaṃ sarvaṃ vidhinā kāryam eva || (fol. 73v5–9)
Colophon
iti aurdhvadehikapaddhatau upayogino nirṇnayaḥ || ❁ ||
śrīmadbhāradvājakṛtaṃ yad etad <ref name="ftn1">unmetrical</ref>
kalpākhya sūtraṃ jagati prasiddhaṃ ||
grāhyaṃ tadaṃtyeṣṭividhau sadāpas-
tambaiḥ svagṛhyādaravadbhir eva || 1 ||
bhāradvājānusāreṇa saṃti paddhatayaḥ śatam ||
tābhyasty asya viśeṣo yaṃ paṃḍitair avadhāryatāṃ || 2 ||
sutena bhānubhaṭtasya harihareṇa sūriṇā ||<ref name="ftn2">unmetrical</ref>
granthān anekān ālokya kṛtā cāṃtyeṣṭipaddhatiḥ || ❁ || ❁ || ❁ || ❁ ||
iti śrībhaṭṭabhāskarasūrisūnu hariharabhaṭṭaviracitā⟨ṃ⟩ antyeṣṭipaddhatiḥ samāptā || ❁ || śake 1552 pramodasaṃvatsare dakṣiṇagolāvalaṃbinyaṃśumālini āṣāḍhemāse bahulapakṣe caturddaśyāṃ guruvāsare bhaṇaṃgakeśavātmajeneyaṃ aṃtyeṣṭipaddhatir likhitā likhāpitā ca vijayāpure svārthaṃ parārthaṃ ca || śubham astu || ❁ || (fol. 73v9–12, 74r1–4)
Microfilm Details
Reel No. B 359/3
Date of Filming 26-10-1972
Exposures 79
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 13-07-2009
Bibliography
<references/>